Declension table of paṭhyamāna

Deva

NeuterSingularDualPlural
Nominativepaṭhyamānam paṭhyamāne paṭhyamānāni
Vocativepaṭhyamāna paṭhyamāne paṭhyamānāni
Accusativepaṭhyamānam paṭhyamāne paṭhyamānāni
Instrumentalpaṭhyamānena paṭhyamānābhyām paṭhyamānaiḥ
Dativepaṭhyamānāya paṭhyamānābhyām paṭhyamānebhyaḥ
Ablativepaṭhyamānāt paṭhyamānābhyām paṭhyamānebhyaḥ
Genitivepaṭhyamānasya paṭhyamānayoḥ paṭhyamānānām
Locativepaṭhyamāne paṭhyamānayoḥ paṭhyamāneṣu

Compound paṭhyamāna -

Adverb -paṭhyamānam -paṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria