Declension table of ?paṭhiti

Deva

FeminineSingularDualPlural
Nominativepaṭhitiḥ paṭhitī paṭhitayaḥ
Vocativepaṭhite paṭhitī paṭhitayaḥ
Accusativepaṭhitim paṭhitī paṭhitīḥ
Instrumentalpaṭhityā paṭhitibhyām paṭhitibhiḥ
Dativepaṭhityai paṭhitaye paṭhitibhyām paṭhitibhyaḥ
Ablativepaṭhityāḥ paṭhiteḥ paṭhitibhyām paṭhitibhyaḥ
Genitivepaṭhityāḥ paṭhiteḥ paṭhityoḥ paṭhitīnām
Locativepaṭhityām paṭhitau paṭhityoḥ paṭhitiṣu

Compound paṭhiti -

Adverb -paṭhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria