Declension table of ?paṭhitavatī

Deva

FeminineSingularDualPlural
Nominativepaṭhitavatī paṭhitavatyau paṭhitavatyaḥ
Vocativepaṭhitavati paṭhitavatyau paṭhitavatyaḥ
Accusativepaṭhitavatīm paṭhitavatyau paṭhitavatīḥ
Instrumentalpaṭhitavatyā paṭhitavatībhyām paṭhitavatībhiḥ
Dativepaṭhitavatyai paṭhitavatībhyām paṭhitavatībhyaḥ
Ablativepaṭhitavatyāḥ paṭhitavatībhyām paṭhitavatībhyaḥ
Genitivepaṭhitavatyāḥ paṭhitavatyoḥ paṭhitavatīnām
Locativepaṭhitavatyām paṭhitavatyoḥ paṭhitavatīṣu

Compound paṭhitavati - paṭhitavatī -

Adverb -paṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria