Declension table of ?paṭhitavat

Deva

NeuterSingularDualPlural
Nominativepaṭhitavat paṭhitavantī paṭhitavatī paṭhitavanti
Vocativepaṭhitavat paṭhitavantī paṭhitavatī paṭhitavanti
Accusativepaṭhitavat paṭhitavantī paṭhitavatī paṭhitavanti
Instrumentalpaṭhitavatā paṭhitavadbhyām paṭhitavadbhiḥ
Dativepaṭhitavate paṭhitavadbhyām paṭhitavadbhyaḥ
Ablativepaṭhitavataḥ paṭhitavadbhyām paṭhitavadbhyaḥ
Genitivepaṭhitavataḥ paṭhitavatoḥ paṭhitavatām
Locativepaṭhitavati paṭhitavatoḥ paṭhitavatsu

Adverb -paṭhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria