Declension table of ?paṭhita

Deva

NeuterSingularDualPlural
Nominativepaṭhitam paṭhite paṭhitāni
Vocativepaṭhita paṭhite paṭhitāni
Accusativepaṭhitam paṭhite paṭhitāni
Instrumentalpaṭhitena paṭhitābhyām paṭhitaiḥ
Dativepaṭhitāya paṭhitābhyām paṭhitebhyaḥ
Ablativepaṭhitāt paṭhitābhyām paṭhitebhyaḥ
Genitivepaṭhitasya paṭhitayoḥ paṭhitānām
Locativepaṭhite paṭhitayoḥ paṭhiteṣu

Compound paṭhita -

Adverb -paṭhitam -paṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria