Declension table of ?paṭhita

Deva

MasculineSingularDualPlural
Nominativepaṭhitaḥ paṭhitau paṭhitāḥ
Vocativepaṭhita paṭhitau paṭhitāḥ
Accusativepaṭhitam paṭhitau paṭhitān
Instrumentalpaṭhitena paṭhitābhyām paṭhitaiḥ paṭhitebhiḥ
Dativepaṭhitāya paṭhitābhyām paṭhitebhyaḥ
Ablativepaṭhitāt paṭhitābhyām paṭhitebhyaḥ
Genitivepaṭhitasya paṭhitayoḥ paṭhitānām
Locativepaṭhite paṭhitayoḥ paṭhiteṣu

Compound paṭhita -

Adverb -paṭhitam -paṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria