सुबन्तावली ?पठि

Roma

स्त्रीएकद्विबहु
प्रथमापठिः पठी पठयः
सम्बोधनम्पठे पठी पठयः
द्वितीयापठिम् पठी पठीः
तृतीयापठ्या पठिभ्याम् पठिभिः
चतुर्थीपठ्यै पठये पठिभ्याम् पठिभ्यः
पञ्चमीपठ्याः पठेः पठिभ्याम् पठिभ्यः
षष्ठीपठ्याः पठेः पठ्योः पठीनाम्
सप्तमीपठ्याम् पठौ पठ्योः पठिषु

समास पठि

अव्यय ॰पठि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria