Declension table of ?paṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaṭhiṣyamāṇā paṭhiṣyamāṇe paṭhiṣyamāṇāḥ
Vocativepaṭhiṣyamāṇe paṭhiṣyamāṇe paṭhiṣyamāṇāḥ
Accusativepaṭhiṣyamāṇām paṭhiṣyamāṇe paṭhiṣyamāṇāḥ
Instrumentalpaṭhiṣyamāṇayā paṭhiṣyamāṇābhyām paṭhiṣyamāṇābhiḥ
Dativepaṭhiṣyamāṇāyai paṭhiṣyamāṇābhyām paṭhiṣyamāṇābhyaḥ
Ablativepaṭhiṣyamāṇāyāḥ paṭhiṣyamāṇābhyām paṭhiṣyamāṇābhyaḥ
Genitivepaṭhiṣyamāṇāyāḥ paṭhiṣyamāṇayoḥ paṭhiṣyamāṇānām
Locativepaṭhiṣyamāṇāyām paṭhiṣyamāṇayoḥ paṭhiṣyamāṇāsu

Adverb -paṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria