Declension table of ?paṭhat

Deva

NeuterSingularDualPlural
Nominativepaṭhat paṭhantī paṭhatī paṭhanti
Vocativepaṭhat paṭhantī paṭhatī paṭhanti
Accusativepaṭhat paṭhantī paṭhatī paṭhanti
Instrumentalpaṭhatā paṭhadbhyām paṭhadbhiḥ
Dativepaṭhate paṭhadbhyām paṭhadbhyaḥ
Ablativepaṭhataḥ paṭhadbhyām paṭhadbhyaḥ
Genitivepaṭhataḥ paṭhatoḥ paṭhatām
Locativepaṭhati paṭhatoḥ paṭhatsu

Adverb -paṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria