सुबन्तावली ?पठमान

Roma

पुमान्एकद्विबहु
प्रथमापठमानः पठमानौ पठमानाः
सम्बोधनम्पठमान पठमानौ पठमानाः
द्वितीयापठमानम् पठमानौ पठमानान्
तृतीयापठमानेन पठमानाभ्याम् पठमानैः पठमानेभिः
चतुर्थीपठमानाय पठमानाभ्याम् पठमानेभ्यः
पञ्चमीपठमानात् पठमानाभ्याम् पठमानेभ्यः
षष्ठीपठमानस्य पठमानयोः पठमानानाम्
सप्तमीपठमाने पठमानयोः पठमानेषु

समास पठमान

अव्यय ॰पठमानम् ॰पठमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria