Declension table of ?paṭaveśman

Deva

NeuterSingularDualPlural
Nominativepaṭaveśma paṭaveśmanī paṭaveśmāni
Vocativepaṭaveśman paṭaveśma paṭaveśmanī paṭaveśmāni
Accusativepaṭaveśma paṭaveśmanī paṭaveśmāni
Instrumentalpaṭaveśmanā paṭaveśmabhyām paṭaveśmabhiḥ
Dativepaṭaveśmane paṭaveśmabhyām paṭaveśmabhyaḥ
Ablativepaṭaveśmanaḥ paṭaveśmabhyām paṭaveśmabhyaḥ
Genitivepaṭaveśmanaḥ paṭaveśmanoḥ paṭaveśmanām
Locativepaṭaveśmani paṭaveśmanoḥ paṭaveśmasu

Compound paṭaveśma -

Adverb -paṭaveśma -paṭaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria