Declension table of ?paṭavādya

Deva

NeuterSingularDualPlural
Nominativepaṭavādyam paṭavādye paṭavādyāni
Vocativepaṭavādya paṭavādye paṭavādyāni
Accusativepaṭavādyam paṭavādye paṭavādyāni
Instrumentalpaṭavādyena paṭavādyābhyām paṭavādyaiḥ
Dativepaṭavādyāya paṭavādyābhyām paṭavādyebhyaḥ
Ablativepaṭavādyāt paṭavādyābhyām paṭavādyebhyaḥ
Genitivepaṭavādyasya paṭavādyayoḥ paṭavādyānām
Locativepaṭavādye paṭavādyayoḥ paṭavādyeṣu

Compound paṭavādya -

Adverb -paṭavādyam -paṭavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria