सुबन्तावली ?पटत्ककन्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमापटत्ककन्थम् पटत्ककन्थे पटत्ककन्थानि
सम्बोधनम्पटत्ककन्थ पटत्ककन्थे पटत्ककन्थानि
द्वितीयापटत्ककन्थम् पटत्ककन्थे पटत्ककन्थानि
तृतीयापटत्ककन्थेन पटत्ककन्थाभ्याम् पटत्ककन्थैः
चतुर्थीपटत्ककन्थाय पटत्ककन्थाभ्याम् पटत्ककन्थेभ्यः
पञ्चमीपटत्ककन्थात् पटत्ककन्थाभ्याम् पटत्ककन्थेभ्यः
षष्ठीपटत्ककन्थस्य पटत्ककन्थयोः पटत्ककन्थानाम्
सप्तमीपटत्ककन्थे पटत्ककन्थयोः पटत्ककन्थेषु

समास पटत्ककन्थ

अव्यय ॰पटत्ककन्थम् ॰पटत्ककन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria