Declension table of ?paṭat

Deva

MasculineSingularDualPlural
Nominativepaṭan paṭantau paṭantaḥ
Vocativepaṭan paṭantau paṭantaḥ
Accusativepaṭantam paṭantau paṭataḥ
Instrumentalpaṭatā paṭadbhyām paṭadbhiḥ
Dativepaṭate paṭadbhyām paṭadbhyaḥ
Ablativepaṭataḥ paṭadbhyām paṭadbhyaḥ
Genitivepaṭataḥ paṭatoḥ paṭatām
Locativepaṭati paṭatoḥ paṭatsu

Compound paṭat -

Adverb -paṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria