Declension table of ?paṭalaprānta

Deva

MasculineSingularDualPlural
Nominativepaṭalaprāntaḥ paṭalaprāntau paṭalaprāntāḥ
Vocativepaṭalaprānta paṭalaprāntau paṭalaprāntāḥ
Accusativepaṭalaprāntam paṭalaprāntau paṭalaprāntān
Instrumentalpaṭalaprāntena paṭalaprāntābhyām paṭalaprāntaiḥ paṭalaprāntebhiḥ
Dativepaṭalaprāntāya paṭalaprāntābhyām paṭalaprāntebhyaḥ
Ablativepaṭalaprāntāt paṭalaprāntābhyām paṭalaprāntebhyaḥ
Genitivepaṭalaprāntasya paṭalaprāntayoḥ paṭalaprāntānām
Locativepaṭalaprānte paṭalaprāntayoḥ paṭalaprānteṣu

Compound paṭalaprānta -

Adverb -paṭalaprāntam -paṭalaprāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria