Declension table of paṭaka

Deva

MasculineSingularDualPlural
Nominativepaṭakaḥ paṭakau paṭakāḥ
Vocativepaṭaka paṭakau paṭakāḥ
Accusativepaṭakam paṭakau paṭakān
Instrumentalpaṭakena paṭakābhyām paṭakaiḥ
Dativepaṭakāya paṭakābhyām paṭakebhyaḥ
Ablativepaṭakāt paṭakābhyām paṭakebhyaḥ
Genitivepaṭakasya paṭakayoḥ paṭakānām
Locativepaṭake paṭakayoḥ paṭakeṣu

Compound paṭaka -

Adverb -paṭakam -paṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria