Declension table of paṭahadhvaniDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṭahadhvaniḥ | paṭahadhvanī | paṭahadhvanayaḥ |
Vocative | paṭahadhvane | paṭahadhvanī | paṭahadhvanayaḥ |
Accusative | paṭahadhvanim | paṭahadhvanī | paṭahadhvanīn |
Instrumental | paṭahadhvaninā | paṭahadhvanibhyām | paṭahadhvanibhiḥ |
Dative | paṭahadhvanaye | paṭahadhvanibhyām | paṭahadhvanibhyaḥ |
Ablative | paṭahadhvaneḥ | paṭahadhvanibhyām | paṭahadhvanibhyaḥ |
Genitive | paṭahadhvaneḥ | paṭahadhvanyoḥ | paṭahadhvanīnām |
Locative | paṭahadhvanau | paṭahadhvanyoḥ | paṭahadhvaniṣu |