Declension table of paṭagatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṭagatā | paṭagate | paṭagatāḥ |
Vocative | paṭagate | paṭagate | paṭagatāḥ |
Accusative | paṭagatām | paṭagate | paṭagatāḥ |
Instrumental | paṭagatayā | paṭagatābhyām | paṭagatābhiḥ |
Dative | paṭagatāyai | paṭagatābhyām | paṭagatābhyaḥ |
Ablative | paṭagatāyāḥ | paṭagatābhyām | paṭagatābhyaḥ |
Genitive | paṭagatāyāḥ | paṭagatayoḥ | paṭagatānām |
Locative | paṭagatāyām | paṭagatayoḥ | paṭagatāsu |