Declension table of ?paṭānta

Deva

MasculineSingularDualPlural
Nominativepaṭāntaḥ paṭāntau paṭāntāḥ
Vocativepaṭānta paṭāntau paṭāntāḥ
Accusativepaṭāntam paṭāntau paṭāntān
Instrumentalpaṭāntena paṭāntābhyām paṭāntaiḥ paṭāntebhiḥ
Dativepaṭāntāya paṭāntābhyām paṭāntebhyaḥ
Ablativepaṭāntāt paṭāntābhyām paṭāntebhyaḥ
Genitivepaṭāntasya paṭāntayoḥ paṭāntānām
Locativepaṭānte paṭāntayoḥ paṭānteṣu

Compound paṭānta -

Adverb -paṭāntam -paṭāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria