Declension table of ?paṭṭavatī

Deva

FeminineSingularDualPlural
Nominativepaṭṭavatī paṭṭavatyau paṭṭavatyaḥ
Vocativepaṭṭavati paṭṭavatyau paṭṭavatyaḥ
Accusativepaṭṭavatīm paṭṭavatyau paṭṭavatīḥ
Instrumentalpaṭṭavatyā paṭṭavatībhyām paṭṭavatībhiḥ
Dativepaṭṭavatyai paṭṭavatībhyām paṭṭavatībhyaḥ
Ablativepaṭṭavatyāḥ paṭṭavatībhyām paṭṭavatībhyaḥ
Genitivepaṭṭavatyāḥ paṭṭavatyoḥ paṭṭavatīnām
Locativepaṭṭavatyām paṭṭavatyoḥ paṭṭavatīṣu

Compound paṭṭavati - paṭṭavatī -

Adverb -paṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria