Declension table of ?paṭṭavat

Deva

MasculineSingularDualPlural
Nominativepaṭṭavān paṭṭavantau paṭṭavantaḥ
Vocativepaṭṭavan paṭṭavantau paṭṭavantaḥ
Accusativepaṭṭavantam paṭṭavantau paṭṭavataḥ
Instrumentalpaṭṭavatā paṭṭavadbhyām paṭṭavadbhiḥ
Dativepaṭṭavate paṭṭavadbhyām paṭṭavadbhyaḥ
Ablativepaṭṭavataḥ paṭṭavadbhyām paṭṭavadbhyaḥ
Genitivepaṭṭavataḥ paṭṭavatoḥ paṭṭavatām
Locativepaṭṭavati paṭṭavatoḥ paṭṭavatsu

Compound paṭṭavat -

Adverb -paṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria