Declension table of ?paṭṭakila

Deva

MasculineSingularDualPlural
Nominativepaṭṭakilaḥ paṭṭakilau paṭṭakilāḥ
Vocativepaṭṭakila paṭṭakilau paṭṭakilāḥ
Accusativepaṭṭakilam paṭṭakilau paṭṭakilān
Instrumentalpaṭṭakilena paṭṭakilābhyām paṭṭakilaiḥ paṭṭakilebhiḥ
Dativepaṭṭakilāya paṭṭakilābhyām paṭṭakilebhyaḥ
Ablativepaṭṭakilāt paṭṭakilābhyām paṭṭakilebhyaḥ
Genitivepaṭṭakilasya paṭṭakilayoḥ paṭṭakilānām
Locativepaṭṭakile paṭṭakilayoḥ paṭṭakileṣu

Compound paṭṭakila -

Adverb -paṭṭakilam -paṭṭakilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria