सुबन्तावली ?पट्टबन्ध

Roma

पुमान्एकद्विबहु
प्रथमापट्टबन्धः पट्टबन्धौ पट्टबन्धाः
सम्बोधनम्पट्टबन्ध पट्टबन्धौ पट्टबन्धाः
द्वितीयापट्टबन्धम् पट्टबन्धौ पट्टबन्धान्
तृतीयापट्टबन्धेन पट्टबन्धाभ्याम् पट्टबन्धैः पट्टबन्धेभिः
चतुर्थीपट्टबन्धाय पट्टबन्धाभ्याम् पट्टबन्धेभ्यः
पञ्चमीपट्टबन्धात् पट्टबन्धाभ्याम् पट्टबन्धेभ्यः
षष्ठीपट्टबन्धस्य पट्टबन्धयोः पट्टबन्धानाम्
सप्तमीपट्टबन्धे पट्टबन्धयोः पट्टबन्धेषु

समास पट्टबन्ध

अव्यय ॰पट्टबन्धम् ॰पट्टबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria