Declension table of ?paṣya

Deva

MasculineSingularDualPlural
Nominativepaṣyaḥ paṣyau paṣyāḥ
Vocativepaṣya paṣyau paṣyāḥ
Accusativepaṣyam paṣyau paṣyān
Instrumentalpaṣyeṇa paṣyābhyām paṣyaiḥ paṣyebhiḥ
Dativepaṣyāya paṣyābhyām paṣyebhyaḥ
Ablativepaṣyāt paṣyābhyām paṣyebhyaḥ
Genitivepaṣyasya paṣyayoḥ paṣyāṇām
Locativepaṣye paṣyayoḥ paṣyeṣu

Compound paṣya -

Adverb -paṣyam -paṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria