Declension table of ?paṣitavatī

Deva

FeminineSingularDualPlural
Nominativepaṣitavatī paṣitavatyau paṣitavatyaḥ
Vocativepaṣitavati paṣitavatyau paṣitavatyaḥ
Accusativepaṣitavatīm paṣitavatyau paṣitavatīḥ
Instrumentalpaṣitavatyā paṣitavatībhyām paṣitavatībhiḥ
Dativepaṣitavatyai paṣitavatībhyām paṣitavatībhyaḥ
Ablativepaṣitavatyāḥ paṣitavatībhyām paṣitavatībhyaḥ
Genitivepaṣitavatyāḥ paṣitavatyoḥ paṣitavatīnām
Locativepaṣitavatyām paṣitavatyoḥ paṣitavatīṣu

Compound paṣitavati - paṣitavatī -

Adverb -paṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria