Declension table of ?paṣitavat

Deva

MasculineSingularDualPlural
Nominativepaṣitavān paṣitavantau paṣitavantaḥ
Vocativepaṣitavan paṣitavantau paṣitavantaḥ
Accusativepaṣitavantam paṣitavantau paṣitavataḥ
Instrumentalpaṣitavatā paṣitavadbhyām paṣitavadbhiḥ
Dativepaṣitavate paṣitavadbhyām paṣitavadbhyaḥ
Ablativepaṣitavataḥ paṣitavadbhyām paṣitavadbhyaḥ
Genitivepaṣitavataḥ paṣitavatoḥ paṣitavatām
Locativepaṣitavati paṣitavatoḥ paṣitavatsu

Compound paṣitavat -

Adverb -paṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria