Declension table of ?paṣitā

Deva

FeminineSingularDualPlural
Nominativepaṣitā paṣite paṣitāḥ
Vocativepaṣite paṣite paṣitāḥ
Accusativepaṣitām paṣite paṣitāḥ
Instrumentalpaṣitayā paṣitābhyām paṣitābhiḥ
Dativepaṣitāyai paṣitābhyām paṣitābhyaḥ
Ablativepaṣitāyāḥ paṣitābhyām paṣitābhyaḥ
Genitivepaṣitāyāḥ paṣitayoḥ paṣitānām
Locativepaṣitāyām paṣitayoḥ paṣitāsu

Adverb -paṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria