Declension table of ?paṣita

Deva

MasculineSingularDualPlural
Nominativepaṣitaḥ paṣitau paṣitāḥ
Vocativepaṣita paṣitau paṣitāḥ
Accusativepaṣitam paṣitau paṣitān
Instrumentalpaṣitena paṣitābhyām paṣitaiḥ paṣitebhiḥ
Dativepaṣitāya paṣitābhyām paṣitebhyaḥ
Ablativepaṣitāt paṣitābhyām paṣitebhyaḥ
Genitivepaṣitasya paṣitayoḥ paṣitānām
Locativepaṣite paṣitayoḥ paṣiteṣu

Compound paṣita -

Adverb -paṣitam -paṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria