Declension table of ?paṣiṣyat

Deva

MasculineSingularDualPlural
Nominativepaṣiṣyan paṣiṣyantau paṣiṣyantaḥ
Vocativepaṣiṣyan paṣiṣyantau paṣiṣyantaḥ
Accusativepaṣiṣyantam paṣiṣyantau paṣiṣyataḥ
Instrumentalpaṣiṣyatā paṣiṣyadbhyām paṣiṣyadbhiḥ
Dativepaṣiṣyate paṣiṣyadbhyām paṣiṣyadbhyaḥ
Ablativepaṣiṣyataḥ paṣiṣyadbhyām paṣiṣyadbhyaḥ
Genitivepaṣiṣyataḥ paṣiṣyatoḥ paṣiṣyatām
Locativepaṣiṣyati paṣiṣyatoḥ paṣiṣyatsu

Compound paṣiṣyat -

Adverb -paṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria