Declension table of ?paṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaṣiṣyamāṇā paṣiṣyamāṇe paṣiṣyamāṇāḥ
Vocativepaṣiṣyamāṇe paṣiṣyamāṇe paṣiṣyamāṇāḥ
Accusativepaṣiṣyamāṇām paṣiṣyamāṇe paṣiṣyamāṇāḥ
Instrumentalpaṣiṣyamāṇayā paṣiṣyamāṇābhyām paṣiṣyamāṇābhiḥ
Dativepaṣiṣyamāṇāyai paṣiṣyamāṇābhyām paṣiṣyamāṇābhyaḥ
Ablativepaṣiṣyamāṇāyāḥ paṣiṣyamāṇābhyām paṣiṣyamāṇābhyaḥ
Genitivepaṣiṣyamāṇāyāḥ paṣiṣyamāṇayoḥ paṣiṣyamāṇānām
Locativepaṣiṣyamāṇāyām paṣiṣyamāṇayoḥ paṣiṣyamāṇāsu

Adverb -paṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria