Declension table of ?paṣayitavya

Deva

MasculineSingularDualPlural
Nominativepaṣayitavyaḥ paṣayitavyau paṣayitavyāḥ
Vocativepaṣayitavya paṣayitavyau paṣayitavyāḥ
Accusativepaṣayitavyam paṣayitavyau paṣayitavyān
Instrumentalpaṣayitavyena paṣayitavyābhyām paṣayitavyaiḥ paṣayitavyebhiḥ
Dativepaṣayitavyāya paṣayitavyābhyām paṣayitavyebhyaḥ
Ablativepaṣayitavyāt paṣayitavyābhyām paṣayitavyebhyaḥ
Genitivepaṣayitavyasya paṣayitavyayoḥ paṣayitavyānām
Locativepaṣayitavye paṣayitavyayoḥ paṣayitavyeṣu

Compound paṣayitavya -

Adverb -paṣayitavyam -paṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria