Declension table of ?paṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativepaṣayiṣyan paṣayiṣyantau paṣayiṣyantaḥ
Vocativepaṣayiṣyan paṣayiṣyantau paṣayiṣyantaḥ
Accusativepaṣayiṣyantam paṣayiṣyantau paṣayiṣyataḥ
Instrumentalpaṣayiṣyatā paṣayiṣyadbhyām paṣayiṣyadbhiḥ
Dativepaṣayiṣyate paṣayiṣyadbhyām paṣayiṣyadbhyaḥ
Ablativepaṣayiṣyataḥ paṣayiṣyadbhyām paṣayiṣyadbhyaḥ
Genitivepaṣayiṣyataḥ paṣayiṣyatoḥ paṣayiṣyatām
Locativepaṣayiṣyati paṣayiṣyatoḥ paṣayiṣyatsu

Compound paṣayiṣyat -

Adverb -paṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria