Declension table of ?paṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepaṣayiṣyantī paṣayiṣyantyau paṣayiṣyantyaḥ
Vocativepaṣayiṣyanti paṣayiṣyantyau paṣayiṣyantyaḥ
Accusativepaṣayiṣyantīm paṣayiṣyantyau paṣayiṣyantīḥ
Instrumentalpaṣayiṣyantyā paṣayiṣyantībhyām paṣayiṣyantībhiḥ
Dativepaṣayiṣyantyai paṣayiṣyantībhyām paṣayiṣyantībhyaḥ
Ablativepaṣayiṣyantyāḥ paṣayiṣyantībhyām paṣayiṣyantībhyaḥ
Genitivepaṣayiṣyantyāḥ paṣayiṣyantyoḥ paṣayiṣyantīnām
Locativepaṣayiṣyantyām paṣayiṣyantyoḥ paṣayiṣyantīṣu

Compound paṣayiṣyanti - paṣayiṣyantī -

Adverb -paṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria