Declension table of ?paṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaṣayiṣyamāṇā paṣayiṣyamāṇe paṣayiṣyamāṇāḥ
Vocativepaṣayiṣyamāṇe paṣayiṣyamāṇe paṣayiṣyamāṇāḥ
Accusativepaṣayiṣyamāṇām paṣayiṣyamāṇe paṣayiṣyamāṇāḥ
Instrumentalpaṣayiṣyamāṇayā paṣayiṣyamāṇābhyām paṣayiṣyamāṇābhiḥ
Dativepaṣayiṣyamāṇāyai paṣayiṣyamāṇābhyām paṣayiṣyamāṇābhyaḥ
Ablativepaṣayiṣyamāṇāyāḥ paṣayiṣyamāṇābhyām paṣayiṣyamāṇābhyaḥ
Genitivepaṣayiṣyamāṇāyāḥ paṣayiṣyamāṇayoḥ paṣayiṣyamāṇānām
Locativepaṣayiṣyamāṇāyām paṣayiṣyamāṇayoḥ paṣayiṣyamāṇāsu

Adverb -paṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria