Declension table of ?paṣayat

Deva

MasculineSingularDualPlural
Nominativepaṣayan paṣayantau paṣayantaḥ
Vocativepaṣayan paṣayantau paṣayantaḥ
Accusativepaṣayantam paṣayantau paṣayataḥ
Instrumentalpaṣayatā paṣayadbhyām paṣayadbhiḥ
Dativepaṣayate paṣayadbhyām paṣayadbhyaḥ
Ablativepaṣayataḥ paṣayadbhyām paṣayadbhyaḥ
Genitivepaṣayataḥ paṣayatoḥ paṣayatām
Locativepaṣayati paṣayatoḥ paṣayatsu

Compound paṣayat -

Adverb -paṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria