Declension table of ?paṣayantī

Deva

FeminineSingularDualPlural
Nominativepaṣayantī paṣayantyau paṣayantyaḥ
Vocativepaṣayanti paṣayantyau paṣayantyaḥ
Accusativepaṣayantīm paṣayantyau paṣayantīḥ
Instrumentalpaṣayantyā paṣayantībhyām paṣayantībhiḥ
Dativepaṣayantyai paṣayantībhyām paṣayantībhyaḥ
Ablativepaṣayantyāḥ paṣayantībhyām paṣayantībhyaḥ
Genitivepaṣayantyāḥ paṣayantyoḥ paṣayantīnām
Locativepaṣayantyām paṣayantyoḥ paṣayantīṣu

Compound paṣayanti - paṣayantī -

Adverb -paṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria