Declension table of ?paṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativepaṣayamāṇam paṣayamāṇe paṣayamāṇāni
Vocativepaṣayamāṇa paṣayamāṇe paṣayamāṇāni
Accusativepaṣayamāṇam paṣayamāṇe paṣayamāṇāni
Instrumentalpaṣayamāṇena paṣayamāṇābhyām paṣayamāṇaiḥ
Dativepaṣayamāṇāya paṣayamāṇābhyām paṣayamāṇebhyaḥ
Ablativepaṣayamāṇāt paṣayamāṇābhyām paṣayamāṇebhyaḥ
Genitivepaṣayamāṇasya paṣayamāṇayoḥ paṣayamāṇānām
Locativepaṣayamāṇe paṣayamāṇayoḥ paṣayamāṇeṣu

Compound paṣayamāṇa -

Adverb -paṣayamāṇam -paṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria