सुबन्तावली ?पषत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापषत् पषन्ती पषती पषन्ति
सम्बोधनम्पषत् पषन्ती पषती पषन्ति
द्वितीयापषत् पषन्ती पषती पषन्ति
तृतीयापषता पषद्भ्याम् पषद्भिः
चतुर्थीपषते पषद्भ्याम् पषद्भ्यः
पञ्चमीपषतः पषद्भ्याम् पषद्भ्यः
षष्ठीपषतः पषतोः पषताम्
सप्तमीपषति पषतोः पषत्सु

अव्यय ॰पषतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria