सुबन्तावली ?पषत्

Roma

पुमान्एकद्विबहु
प्रथमापषन् पषन्तौ पषन्तः
सम्बोधनम्पषन् पषन्तौ पषन्तः
द्वितीयापषन्तम् पषन्तौ पषतः
तृतीयापषता पषद्भ्याम् पषद्भिः
चतुर्थीपषते पषद्भ्याम् पषद्भ्यः
पञ्चमीपषतः पषद्भ्याम् पषद्भ्यः
षष्ठीपषतः पषतोः पषताम्
सप्तमीपषति पषतोः पषत्सु

समास पषत्

अव्यय ॰पषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria