सुबन्तावली ?पषन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापषन्ती पषन्त्यौ पषन्त्यः
सम्बोधनम्पषन्ति पषन्त्यौ पषन्त्यः
द्वितीयापषन्तीम् पषन्त्यौ पषन्तीः
तृतीयापषन्त्या पषन्तीभ्याम् पषन्तीभिः
चतुर्थीपषन्त्यै पषन्तीभ्याम् पषन्तीभ्यः
पञ्चमीपषन्त्याः पषन्तीभ्याम् पषन्तीभ्यः
षष्ठीपषन्त्याः पषन्त्योः पषन्तीनाम्
सप्तमीपषन्त्याम् पषन्त्योः पषन्तीषु

समास पषन्ति पषन्ती

अव्यय ॰पषन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria