Declension table of paṇyamūlya

Deva

NeuterSingularDualPlural
Nominativepaṇyamūlyam paṇyamūlye paṇyamūlyāni
Vocativepaṇyamūlya paṇyamūlye paṇyamūlyāni
Accusativepaṇyamūlyam paṇyamūlye paṇyamūlyāni
Instrumentalpaṇyamūlyena paṇyamūlyābhyām paṇyamūlyaiḥ
Dativepaṇyamūlyāya paṇyamūlyābhyām paṇyamūlyebhyaḥ
Ablativepaṇyamūlyāt paṇyamūlyābhyām paṇyamūlyebhyaḥ
Genitivepaṇyamūlyasya paṇyamūlyayoḥ paṇyamūlyānām
Locativepaṇyamūlye paṇyamūlyayoḥ paṇyamūlyeṣu

Compound paṇyamūlya -

Adverb -paṇyamūlyam -paṇyamūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria