Declension table of paṇyabhūmi

Deva

FeminineSingularDualPlural
Nominativepaṇyabhūmiḥ paṇyabhūmī paṇyabhūmayaḥ
Vocativepaṇyabhūme paṇyabhūmī paṇyabhūmayaḥ
Accusativepaṇyabhūmim paṇyabhūmī paṇyabhūmīḥ
Instrumentalpaṇyabhūmyā paṇyabhūmibhyām paṇyabhūmibhiḥ
Dativepaṇyabhūmyai paṇyabhūmaye paṇyabhūmibhyām paṇyabhūmibhyaḥ
Ablativepaṇyabhūmyāḥ paṇyabhūmeḥ paṇyabhūmibhyām paṇyabhūmibhyaḥ
Genitivepaṇyabhūmyāḥ paṇyabhūmeḥ paṇyabhūmyoḥ paṇyabhūmīnām
Locativepaṇyabhūmyām paṇyabhūmau paṇyabhūmyoḥ paṇyabhūmiṣu

Compound paṇyabhūmi -

Adverb -paṇyabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria