Declension table of ?paṇyājīva

Deva

NeuterSingularDualPlural
Nominativepaṇyājīvam paṇyājīve paṇyājīvāni
Vocativepaṇyājīva paṇyājīve paṇyājīvāni
Accusativepaṇyājīvam paṇyājīve paṇyājīvāni
Instrumentalpaṇyājīvena paṇyājīvābhyām paṇyājīvaiḥ
Dativepaṇyājīvāya paṇyājīvābhyām paṇyājīvebhyaḥ
Ablativepaṇyājīvāt paṇyājīvābhyām paṇyājīvebhyaḥ
Genitivepaṇyājīvasya paṇyājīvayoḥ paṇyājīvānām
Locativepaṇyājīve paṇyājīvayoḥ paṇyājīveṣu

Compound paṇyājīva -

Adverb -paṇyājīvam -paṇyājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria