Declension table of ?paṇitavatī

Deva

FeminineSingularDualPlural
Nominativepaṇitavatī paṇitavatyau paṇitavatyaḥ
Vocativepaṇitavati paṇitavatyau paṇitavatyaḥ
Accusativepaṇitavatīm paṇitavatyau paṇitavatīḥ
Instrumentalpaṇitavatyā paṇitavatībhyām paṇitavatībhiḥ
Dativepaṇitavatyai paṇitavatībhyām paṇitavatībhyaḥ
Ablativepaṇitavatyāḥ paṇitavatībhyām paṇitavatībhyaḥ
Genitivepaṇitavatyāḥ paṇitavatyoḥ paṇitavatīnām
Locativepaṇitavatyām paṇitavatyoḥ paṇitavatīṣu

Compound paṇitavati - paṇitavatī -

Adverb -paṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria