Declension table of ?paṇitavat

Deva

NeuterSingularDualPlural
Nominativepaṇitavat paṇitavantī paṇitavatī paṇitavanti
Vocativepaṇitavat paṇitavantī paṇitavatī paṇitavanti
Accusativepaṇitavat paṇitavantī paṇitavatī paṇitavanti
Instrumentalpaṇitavatā paṇitavadbhyām paṇitavadbhiḥ
Dativepaṇitavate paṇitavadbhyām paṇitavadbhyaḥ
Ablativepaṇitavataḥ paṇitavadbhyām paṇitavadbhyaḥ
Genitivepaṇitavataḥ paṇitavatoḥ paṇitavatām
Locativepaṇitavati paṇitavatoḥ paṇitavatsu

Adverb -paṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria