Declension table of ?paṇitavat

Deva

MasculineSingularDualPlural
Nominativepaṇitavān paṇitavantau paṇitavantaḥ
Vocativepaṇitavan paṇitavantau paṇitavantaḥ
Accusativepaṇitavantam paṇitavantau paṇitavataḥ
Instrumentalpaṇitavatā paṇitavadbhyām paṇitavadbhiḥ
Dativepaṇitavate paṇitavadbhyām paṇitavadbhyaḥ
Ablativepaṇitavataḥ paṇitavadbhyām paṇitavadbhyaḥ
Genitivepaṇitavataḥ paṇitavatoḥ paṇitavatām
Locativepaṇitavati paṇitavatoḥ paṇitavatsu

Compound paṇitavat -

Adverb -paṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria