Declension table of ?paṇayitavya

Deva

NeuterSingularDualPlural
Nominativepaṇayitavyam paṇayitavye paṇayitavyāni
Vocativepaṇayitavya paṇayitavye paṇayitavyāni
Accusativepaṇayitavyam paṇayitavye paṇayitavyāni
Instrumentalpaṇayitavyena paṇayitavyābhyām paṇayitavyaiḥ
Dativepaṇayitavyāya paṇayitavyābhyām paṇayitavyebhyaḥ
Ablativepaṇayitavyāt paṇayitavyābhyām paṇayitavyebhyaḥ
Genitivepaṇayitavyasya paṇayitavyayoḥ paṇayitavyānām
Locativepaṇayitavye paṇayitavyayoḥ paṇayitavyeṣu

Compound paṇayitavya -

Adverb -paṇayitavyam -paṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria