Declension table of ?paṇayitavya

Deva

MasculineSingularDualPlural
Nominativepaṇayitavyaḥ paṇayitavyau paṇayitavyāḥ
Vocativepaṇayitavya paṇayitavyau paṇayitavyāḥ
Accusativepaṇayitavyam paṇayitavyau paṇayitavyān
Instrumentalpaṇayitavyena paṇayitavyābhyām paṇayitavyaiḥ paṇayitavyebhiḥ
Dativepaṇayitavyāya paṇayitavyābhyām paṇayitavyebhyaḥ
Ablativepaṇayitavyāt paṇayitavyābhyām paṇayitavyebhyaḥ
Genitivepaṇayitavyasya paṇayitavyayoḥ paṇayitavyānām
Locativepaṇayitavye paṇayitavyayoḥ paṇayitavyeṣu

Compound paṇayitavya -

Adverb -paṇayitavyam -paṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria