Declension table of ?paṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaṇayiṣyamāṇā paṇayiṣyamāṇe paṇayiṣyamāṇāḥ
Vocativepaṇayiṣyamāṇe paṇayiṣyamāṇe paṇayiṣyamāṇāḥ
Accusativepaṇayiṣyamāṇām paṇayiṣyamāṇe paṇayiṣyamāṇāḥ
Instrumentalpaṇayiṣyamāṇayā paṇayiṣyamāṇābhyām paṇayiṣyamāṇābhiḥ
Dativepaṇayiṣyamāṇāyai paṇayiṣyamāṇābhyām paṇayiṣyamāṇābhyaḥ
Ablativepaṇayiṣyamāṇāyāḥ paṇayiṣyamāṇābhyām paṇayiṣyamāṇābhyaḥ
Genitivepaṇayiṣyamāṇāyāḥ paṇayiṣyamāṇayoḥ paṇayiṣyamāṇānām
Locativepaṇayiṣyamāṇāyām paṇayiṣyamāṇayoḥ paṇayiṣyamāṇāsu

Adverb -paṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria