Declension table of ?paṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaṇayiṣyamāṇaḥ paṇayiṣyamāṇau paṇayiṣyamāṇāḥ
Vocativepaṇayiṣyamāṇa paṇayiṣyamāṇau paṇayiṣyamāṇāḥ
Accusativepaṇayiṣyamāṇam paṇayiṣyamāṇau paṇayiṣyamāṇān
Instrumentalpaṇayiṣyamāṇena paṇayiṣyamāṇābhyām paṇayiṣyamāṇaiḥ paṇayiṣyamāṇebhiḥ
Dativepaṇayiṣyamāṇāya paṇayiṣyamāṇābhyām paṇayiṣyamāṇebhyaḥ
Ablativepaṇayiṣyamāṇāt paṇayiṣyamāṇābhyām paṇayiṣyamāṇebhyaḥ
Genitivepaṇayiṣyamāṇasya paṇayiṣyamāṇayoḥ paṇayiṣyamāṇānām
Locativepaṇayiṣyamāṇe paṇayiṣyamāṇayoḥ paṇayiṣyamāṇeṣu

Compound paṇayiṣyamāṇa -

Adverb -paṇayiṣyamāṇam -paṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria